(Aparajita Hymn,from chapter 5, Devi Mahatmyam)
Namo Devyai Maha Devyai
Shivayai Satatam Namah.
Namah. Prakrutyai Bhadrayai
Niyatah Pranatah Sma Tam
Raudrayai Namo Nityayai
Gauryai Dhatryai Namo Namah
Jyotsnayai Chendu Rupinyai
Sukhayai Sutatam Namah.
Kalyanyai Pranatam Vruddhyai
Siddhyai Kurmo Namo Namah.
Nairutyai Bhubhrutam Lakshmyai
Sharvanyai Te Namo Namah.
Durgayai Durga Parayai
Sarayai Sarva Karinyai ,
Khyatyai Tathaiva Krishnayai
Dhumrayai Satatam Namah.
Atisaumy Atiraudrayai
Namastasyai Namo Namah.
Namo Jagat. Pratishthayai
Devyai Krutyai Namo Namah.
Ya Devi Sarva Bhuteshu
Vishnumayeti Shabdhita
Namastasyai Namastasyai
Namastasyai Namo Namah.
Ya Devi Sarva Bhuteshu
Chetanetya bhidhiyate
Namastasyai Namastasyai
Namastasyai Namo Namah.
Ya Devi Sarva Bhuteshu
Buddhi Rupena Samsthita
Namastasyai Namastasyai
Namastasyai Namo Namah.
Nidra,
Kshuddha,
Chaya,
Shakti,
Trushna,
Kshanti,
Jati,
Lajja,
Shanti,
Shraddha
Kanti,
Lakshmi,
Vrutti,
Smruti,
Daya,
Tushti,
Matr.,
Bhranta
Indriyanam Adhisthatri
Bhutanam Cha Khileshu Ya
Bhuteshu Satatam Tasyai
Vyapti Devyai Namo Namah.
Chiti Rupena Ya Krutsnam
Etad. Vyapya Sthita Jagat
Namastasyai Namastasyai
Namastasyai Namo Namah.
Stuta Suraih Purvam bhishta Samshrayattatha
Surendrena Dineshu Sevita
Karotu Sa Nah Shubha Hetur Ishwari
Shubhani Bhadranya Bhihantu Cha Padah
Ya Sampratam Choddhata Daitya Tapitai
Rasmabhir Isha Chasurair Namasyate
Ya Cha Smruta Tat Kshanam Eva Hanti Nah
Sarvapado Bhakti Vinamra Murtibhih